Declension table of ?khaḍgāṅga

Deva

MasculineSingularDualPlural
Nominativekhaḍgāṅgaḥ khaḍgāṅgau khaḍgāṅgāḥ
Vocativekhaḍgāṅga khaḍgāṅgau khaḍgāṅgāḥ
Accusativekhaḍgāṅgam khaḍgāṅgau khaḍgāṅgān
Instrumentalkhaḍgāṅgena khaḍgāṅgābhyām khaḍgāṅgaiḥ khaḍgāṅgebhiḥ
Dativekhaḍgāṅgāya khaḍgāṅgābhyām khaḍgāṅgebhyaḥ
Ablativekhaḍgāṅgāt khaḍgāṅgābhyām khaḍgāṅgebhyaḥ
Genitivekhaḍgāṅgasya khaḍgāṅgayoḥ khaḍgāṅgānām
Locativekhaḍgāṅge khaḍgāṅgayoḥ khaḍgāṅgeṣu

Compound khaḍgāṅga -

Adverb -khaḍgāṅgam -khaḍgāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria