Declension table of ?khaḍgādhāra

Deva

MasculineSingularDualPlural
Nominativekhaḍgādhāraḥ khaḍgādhārau khaḍgādhārāḥ
Vocativekhaḍgādhāra khaḍgādhārau khaḍgādhārāḥ
Accusativekhaḍgādhāram khaḍgādhārau khaḍgādhārān
Instrumentalkhaḍgādhāreṇa khaḍgādhārābhyām khaḍgādhāraiḥ khaḍgādhārebhiḥ
Dativekhaḍgādhārāya khaḍgādhārābhyām khaḍgādhārebhyaḥ
Ablativekhaḍgādhārāt khaḍgādhārābhyām khaḍgādhārebhyaḥ
Genitivekhaḍgādhārasya khaḍgādhārayoḥ khaḍgādhārāṇām
Locativekhaḍgādhāre khaḍgādhārayoḥ khaḍgādhāreṣu

Compound khaḍgādhāra -

Adverb -khaḍgādhāram -khaḍgādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria