Declension table of ?khaḍgābhihatā

Deva

FeminineSingularDualPlural
Nominativekhaḍgābhihatā khaḍgābhihate khaḍgābhihatāḥ
Vocativekhaḍgābhihate khaḍgābhihate khaḍgābhihatāḥ
Accusativekhaḍgābhihatām khaḍgābhihate khaḍgābhihatāḥ
Instrumentalkhaḍgābhihatayā khaḍgābhihatābhyām khaḍgābhihatābhiḥ
Dativekhaḍgābhihatāyai khaḍgābhihatābhyām khaḍgābhihatābhyaḥ
Ablativekhaḍgābhihatāyāḥ khaḍgābhihatābhyām khaḍgābhihatābhyaḥ
Genitivekhaḍgābhihatāyāḥ khaḍgābhihatayoḥ khaḍgābhihatānām
Locativekhaḍgābhihatāyām khaḍgābhihatayoḥ khaḍgābhihatāsu

Adverb -khaḍgābhihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria