Declension table of ?khaḍgābhihata

Deva

MasculineSingularDualPlural
Nominativekhaḍgābhihataḥ khaḍgābhihatau khaḍgābhihatāḥ
Vocativekhaḍgābhihata khaḍgābhihatau khaḍgābhihatāḥ
Accusativekhaḍgābhihatam khaḍgābhihatau khaḍgābhihatān
Instrumentalkhaḍgābhihatena khaḍgābhihatābhyām khaḍgābhihataiḥ khaḍgābhihatebhiḥ
Dativekhaḍgābhihatāya khaḍgābhihatābhyām khaḍgābhihatebhyaḥ
Ablativekhaḍgābhihatāt khaḍgābhihatābhyām khaḍgābhihatebhyaḥ
Genitivekhaḍgābhihatasya khaḍgābhihatayoḥ khaḍgābhihatānām
Locativekhaḍgābhihate khaḍgābhihatayoḥ khaḍgābhihateṣu

Compound khaḍgābhihata -

Adverb -khaḍgābhihatam -khaḍgābhihatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria