Declension table of ?khaḍgaṭa

Deva

MasculineSingularDualPlural
Nominativekhaḍgaṭaḥ khaḍgaṭau khaḍgaṭāḥ
Vocativekhaḍgaṭa khaḍgaṭau khaḍgaṭāḥ
Accusativekhaḍgaṭam khaḍgaṭau khaḍgaṭān
Instrumentalkhaḍgaṭena khaḍgaṭābhyām khaḍgaṭaiḥ khaḍgaṭebhiḥ
Dativekhaḍgaṭāya khaḍgaṭābhyām khaḍgaṭebhyaḥ
Ablativekhaḍgaṭāt khaḍgaṭābhyām khaḍgaṭebhyaḥ
Genitivekhaḍgaṭasya khaḍgaṭayoḥ khaḍgaṭānām
Locativekhaḍgaṭe khaḍgaṭayoḥ khaḍgaṭeṣu

Compound khaḍgaṭa -

Adverb -khaḍgaṭam -khaḍgaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria