Declension table of ?keśavardhana

Deva

NeuterSingularDualPlural
Nominativekeśavardhanam keśavardhane keśavardhanāni
Vocativekeśavardhana keśavardhane keśavardhanāni
Accusativekeśavardhanam keśavardhane keśavardhanāni
Instrumentalkeśavardhanena keśavardhanābhyām keśavardhanaiḥ
Dativekeśavardhanāya keśavardhanābhyām keśavardhanebhyaḥ
Ablativekeśavardhanāt keśavardhanābhyām keśavardhanebhyaḥ
Genitivekeśavardhanasya keśavardhanayoḥ keśavardhanānām
Locativekeśavardhane keśavardhanayoḥ keśavardhaneṣu

Compound keśavardhana -

Adverb -keśavardhanam -keśavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria