Declension table of ?keśaprasāra

Deva

MasculineSingularDualPlural
Nominativekeśaprasāraḥ keśaprasārau keśaprasārāḥ
Vocativekeśaprasāra keśaprasārau keśaprasārāḥ
Accusativekeśaprasāram keśaprasārau keśaprasārān
Instrumentalkeśaprasāreṇa keśaprasārābhyām keśaprasāraiḥ keśaprasārebhiḥ
Dativekeśaprasārāya keśaprasārābhyām keśaprasārebhyaḥ
Ablativekeśaprasārāt keśaprasārābhyām keśaprasārebhyaḥ
Genitivekeśaprasārasya keśaprasārayoḥ keśaprasārāṇām
Locativekeśaprasāre keśaprasārayoḥ keśaprasāreṣu

Compound keśaprasāra -

Adverb -keśaprasāram -keśaprasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria