Declension table of ?kevaṭa

Deva

MasculineSingularDualPlural
Nominativekevaṭaḥ kevaṭau kevaṭāḥ
Vocativekevaṭa kevaṭau kevaṭāḥ
Accusativekevaṭam kevaṭau kevaṭān
Instrumentalkevaṭena kevaṭābhyām kevaṭaiḥ kevaṭebhiḥ
Dativekevaṭāya kevaṭābhyām kevaṭebhyaḥ
Ablativekevaṭāt kevaṭābhyām kevaṭebhyaḥ
Genitivekevaṭasya kevaṭayoḥ kevaṭānām
Locativekevaṭe kevaṭayoḥ kevaṭeṣu

Compound kevaṭa -

Adverb -kevaṭam -kevaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria