Declension table of ketuśṛṅga

Deva

MasculineSingularDualPlural
Nominativeketuśṛṅgaḥ ketuśṛṅgau ketuśṛṅgāḥ
Vocativeketuśṛṅga ketuśṛṅgau ketuśṛṅgāḥ
Accusativeketuśṛṅgam ketuśṛṅgau ketuśṛṅgān
Instrumentalketuśṛṅgeṇa ketuśṛṅgābhyām ketuśṛṅgaiḥ
Dativeketuśṛṅgāya ketuśṛṅgābhyām ketuśṛṅgebhyaḥ
Ablativeketuśṛṅgāt ketuśṛṅgābhyām ketuśṛṅgebhyaḥ
Genitiveketuśṛṅgasya ketuśṛṅgayoḥ ketuśṛṅgāṇām
Locativeketuśṛṅge ketuśṛṅgayoḥ ketuśṛṅgeṣu

Compound ketuśṛṅga -

Adverb -ketuśṛṅgam -ketuśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria