Declension table of ?ketumatā

Deva

FeminineSingularDualPlural
Nominativeketumatā ketumate ketumatāḥ
Vocativeketumate ketumate ketumatāḥ
Accusativeketumatām ketumate ketumatāḥ
Instrumentalketumatayā ketumatābhyām ketumatābhiḥ
Dativeketumatāyai ketumatābhyām ketumatābhyaḥ
Ablativeketumatāyāḥ ketumatābhyām ketumatābhyaḥ
Genitiveketumatāyāḥ ketumatayoḥ ketumatānām
Locativeketumatāyām ketumatayoḥ ketumatāsu

Adverb -ketumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria