Declension table of ketumat

Deva

MasculineSingularDualPlural
Nominativeketumān ketumantau ketumantaḥ
Vocativeketuman ketumantau ketumantaḥ
Accusativeketumantam ketumantau ketumataḥ
Instrumentalketumatā ketumadbhyām ketumadbhiḥ
Dativeketumate ketumadbhyām ketumadbhyaḥ
Ablativeketumataḥ ketumadbhyām ketumadbhyaḥ
Genitiveketumataḥ ketumatoḥ ketumatām
Locativeketumati ketumatoḥ ketumatsu

Compound ketumat -

Adverb -ketumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria