Declension table of ?ketudharman

Deva

MasculineSingularDualPlural
Nominativeketudharmā ketudharmāṇau ketudharmāṇaḥ
Vocativeketudharman ketudharmāṇau ketudharmāṇaḥ
Accusativeketudharmāṇam ketudharmāṇau ketudharmaṇaḥ
Instrumentalketudharmaṇā ketudharmabhyām ketudharmabhiḥ
Dativeketudharmaṇe ketudharmabhyām ketudharmabhyaḥ
Ablativeketudharmaṇaḥ ketudharmabhyām ketudharmabhyaḥ
Genitiveketudharmaṇaḥ ketudharmaṇoḥ ketudharmaṇām
Locativeketudharmaṇi ketudharmaṇoḥ ketudharmasu

Compound ketudharma -

Adverb -ketudharmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria