Declension table of ?ketubhūta

Deva

NeuterSingularDualPlural
Nominativeketubhūtam ketubhūte ketubhūtāni
Vocativeketubhūta ketubhūte ketubhūtāni
Accusativeketubhūtam ketubhūte ketubhūtāni
Instrumentalketubhūtena ketubhūtābhyām ketubhūtaiḥ
Dativeketubhūtāya ketubhūtābhyām ketubhūtebhyaḥ
Ablativeketubhūtāt ketubhūtābhyām ketubhūtebhyaḥ
Genitiveketubhūtasya ketubhūtayoḥ ketubhūtānām
Locativeketubhūte ketubhūtayoḥ ketubhūteṣu

Compound ketubhūta -

Adverb -ketubhūtam -ketubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria