Declension table of ?ketubhūta

Deva

MasculineSingularDualPlural
Nominativeketubhūtaḥ ketubhūtau ketubhūtāḥ
Vocativeketubhūta ketubhūtau ketubhūtāḥ
Accusativeketubhūtam ketubhūtau ketubhūtān
Instrumentalketubhūtena ketubhūtābhyām ketubhūtaiḥ ketubhūtebhiḥ
Dativeketubhūtāya ketubhūtābhyām ketubhūtebhyaḥ
Ablativeketubhūtāt ketubhūtābhyām ketubhūtebhyaḥ
Genitiveketubhūtasya ketubhūtayoḥ ketubhūtānām
Locativeketubhūte ketubhūtayoḥ ketubhūteṣu

Compound ketubhūta -

Adverb -ketubhūtam -ketubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria