Declension table of ?ketavedasā

Deva

FeminineSingularDualPlural
Nominativeketavedasā ketavedase ketavedasāḥ
Vocativeketavedase ketavedase ketavedasāḥ
Accusativeketavedasām ketavedase ketavedasāḥ
Instrumentalketavedasayā ketavedasābhyām ketavedasābhiḥ
Dativeketavedasāyai ketavedasābhyām ketavedasābhyaḥ
Ablativeketavedasāyāḥ ketavedasābhyām ketavedasābhyaḥ
Genitiveketavedasāyāḥ ketavedasayoḥ ketavedasānām
Locativeketavedasāyām ketavedasayoḥ ketavedasāsu

Adverb -ketavedasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria