Declension table of ?keralikā

Deva

FeminineSingularDualPlural
Nominativekeralikā keralike keralikāḥ
Vocativekeralike keralike keralikāḥ
Accusativekeralikām keralike keralikāḥ
Instrumentalkeralikayā keralikābhyām keralikābhiḥ
Dativekeralikāyai keralikābhyām keralikābhyaḥ
Ablativekeralikāyāḥ keralikābhyām keralikābhyaḥ
Genitivekeralikāyāḥ keralikayoḥ keralikānām
Locativekeralikāyām keralikayoḥ keralikāsu

Adverb -keralikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria