Declension table of ?kenipātana

Deva

NeuterSingularDualPlural
Nominativekenipātanam kenipātane kenipātanāni
Vocativekenipātana kenipātane kenipātanāni
Accusativekenipātanam kenipātane kenipātanāni
Instrumentalkenipātanena kenipātanābhyām kenipātanaiḥ
Dativekenipātanāya kenipātanābhyām kenipātanebhyaḥ
Ablativekenipātanāt kenipātanābhyām kenipātanebhyaḥ
Genitivekenipātanasya kenipātanayoḥ kenipātanānām
Locativekenipātane kenipātanayoḥ kenipātaneṣu

Compound kenipātana -

Adverb -kenipātanam -kenipātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria