Declension table of kenipāta

Deva

MasculineSingularDualPlural
Nominativekenipātaḥ kenipātau kenipātāḥ
Vocativekenipāta kenipātau kenipātāḥ
Accusativekenipātam kenipātau kenipātān
Instrumentalkenipātena kenipātābhyām kenipātaiḥ
Dativekenipātāya kenipātābhyām kenipātebhyaḥ
Ablativekenipātāt kenipātābhyām kenipātebhyaḥ
Genitivekenipātasya kenipātayoḥ kenipātānām
Locativekenipāte kenipātayoḥ kenipāteṣu

Compound kenipāta -

Adverb -kenipātam -kenipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria