Declension table of ?kenatī

Deva

FeminineSingularDualPlural
Nominativekenatī kenatyau kenatyaḥ
Vocativekenati kenatyau kenatyaḥ
Accusativekenatīm kenatyau kenatīḥ
Instrumentalkenatyā kenatībhyām kenatībhiḥ
Dativekenatyai kenatībhyām kenatībhyaḥ
Ablativekenatyāḥ kenatībhyām kenatībhyaḥ
Genitivekenatyāḥ kenatyoḥ kenatīnām
Locativekenatyām kenatyoḥ kenatīṣu

Compound kenati - kenatī -

Adverb -kenati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria