Declension table of ?keliśuṣi

Deva

FeminineSingularDualPlural
Nominativekeliśuṣiḥ keliśuṣī keliśuṣayaḥ
Vocativekeliśuṣe keliśuṣī keliśuṣayaḥ
Accusativekeliśuṣim keliśuṣī keliśuṣīḥ
Instrumentalkeliśuṣyā keliśuṣibhyām keliśuṣibhiḥ
Dativekeliśuṣyai keliśuṣaye keliśuṣibhyām keliśuṣibhyaḥ
Ablativekeliśuṣyāḥ keliśuṣeḥ keliśuṣibhyām keliśuṣibhyaḥ
Genitivekeliśuṣyāḥ keliśuṣeḥ keliśuṣyoḥ keliśuṣīṇām
Locativekeliśuṣyām keliśuṣau keliśuṣyoḥ keliśuṣiṣu

Compound keliśuṣi -

Adverb -keliśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria