Declension table of ?kelivana

Deva

NeuterSingularDualPlural
Nominativekelivanam kelivane kelivanāni
Vocativekelivana kelivane kelivanāni
Accusativekelivanam kelivane kelivanāni
Instrumentalkelivanena kelivanābhyām kelivanaiḥ
Dativekelivanāya kelivanābhyām kelivanebhyaḥ
Ablativekelivanāt kelivanābhyām kelivanebhyaḥ
Genitivekelivanasya kelivanayoḥ kelivanānām
Locativekelivane kelivanayoḥ kelivaneṣu

Compound kelivana -

Adverb -kelivanam -kelivanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria