Declension table of ?kelīśālabhañjikā

Deva

FeminineSingularDualPlural
Nominativekelīśālabhañjikā kelīśālabhañjike kelīśālabhañjikāḥ
Vocativekelīśālabhañjike kelīśālabhañjike kelīśālabhañjikāḥ
Accusativekelīśālabhañjikām kelīśālabhañjike kelīśālabhañjikāḥ
Instrumentalkelīśālabhañjikayā kelīśālabhañjikābhyām kelīśālabhañjikābhiḥ
Dativekelīśālabhañjikāyai kelīśālabhañjikābhyām kelīśālabhañjikābhyaḥ
Ablativekelīśālabhañjikāyāḥ kelīśālabhañjikābhyām kelīśālabhañjikābhyaḥ
Genitivekelīśālabhañjikāyāḥ kelīśālabhañjikayoḥ kelīśālabhañjikānām
Locativekelīśālabhañjikāyām kelīśālabhañjikayoḥ kelīśālabhañjikāsu

Adverb -kelīśālabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria