Declension table of kekarākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kekarākṣam | kekarākṣe | kekarākṣāṇi |
Vocative | kekarākṣa | kekarākṣe | kekarākṣāṇi |
Accusative | kekarākṣam | kekarākṣe | kekarākṣāṇi |
Instrumental | kekarākṣeṇa | kekarākṣābhyām | kekarākṣaiḥ |
Dative | kekarākṣāya | kekarākṣābhyām | kekarākṣebhyaḥ |
Ablative | kekarākṣāt | kekarākṣābhyām | kekarākṣebhyaḥ |
Genitive | kekarākṣasya | kekarākṣayoḥ | kekarākṣāṇām |
Locative | kekarākṣe | kekarākṣayoḥ | kekarākṣeṣu |