Declension table of ?kekarākṣa

Deva

NeuterSingularDualPlural
Nominativekekarākṣam kekarākṣe kekarākṣāṇi
Vocativekekarākṣa kekarākṣe kekarākṣāṇi
Accusativekekarākṣam kekarākṣe kekarākṣāṇi
Instrumentalkekarākṣeṇa kekarākṣābhyām kekarākṣaiḥ
Dativekekarākṣāya kekarākṣābhyām kekarākṣebhyaḥ
Ablativekekarākṣāt kekarākṣābhyām kekarākṣebhyaḥ
Genitivekekarākṣasya kekarākṣayoḥ kekarākṣāṇām
Locativekekarākṣe kekarākṣayoḥ kekarākṣeṣu

Compound kekarākṣa -

Adverb -kekarākṣam -kekarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria