Declension table of ?kekarākṣa

Deva

MasculineSingularDualPlural
Nominativekekarākṣaḥ kekarākṣau kekarākṣāḥ
Vocativekekarākṣa kekarākṣau kekarākṣāḥ
Accusativekekarākṣam kekarākṣau kekarākṣān
Instrumentalkekarākṣeṇa kekarākṣābhyām kekarākṣaiḥ kekarākṣebhiḥ
Dativekekarākṣāya kekarākṣābhyām kekarākṣebhyaḥ
Ablativekekarākṣāt kekarākṣābhyām kekarākṣebhyaḥ
Genitivekekarākṣasya kekarākṣayoḥ kekarākṣāṇām
Locativekekarākṣe kekarākṣayoḥ kekarākṣeṣu

Compound kekarākṣa -

Adverb -kekarākṣam -kekarākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria