Declension table of ?kekāvala

Deva

MasculineSingularDualPlural
Nominativekekāvalaḥ kekāvalau kekāvalāḥ
Vocativekekāvala kekāvalau kekāvalāḥ
Accusativekekāvalam kekāvalau kekāvalān
Instrumentalkekāvalena kekāvalābhyām kekāvalaiḥ kekāvalebhiḥ
Dativekekāvalāya kekāvalābhyām kekāvalebhyaḥ
Ablativekekāvalāt kekāvalābhyām kekāvalebhyaḥ
Genitivekekāvalasya kekāvalayoḥ kekāvalānām
Locativekekāvale kekāvalayoḥ kekāvaleṣu

Compound kekāvala -

Adverb -kekāvalam -kekāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria