Declension table of ?kedāreśa

Deva

MasculineSingularDualPlural
Nominativekedāreśaḥ kedāreśau kedāreśāḥ
Vocativekedāreśa kedāreśau kedāreśāḥ
Accusativekedāreśam kedāreśau kedāreśān
Instrumentalkedāreśena kedāreśābhyām kedāreśaiḥ kedāreśebhiḥ
Dativekedāreśāya kedāreśābhyām kedāreśebhyaḥ
Ablativekedāreśāt kedāreśābhyām kedāreśebhyaḥ
Genitivekedāreśasya kedāreśayoḥ kedāreśānām
Locativekedāreśe kedāreśayoḥ kedāreśeṣu

Compound kedāreśa -

Adverb -kedāreśam -kedāreśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria