Declension table of ?kedāratīrtha

Deva

NeuterSingularDualPlural
Nominativekedāratīrtham kedāratīrthe kedāratīrthāni
Vocativekedāratīrtha kedāratīrthe kedāratīrthāni
Accusativekedāratīrtham kedāratīrthe kedāratīrthāni
Instrumentalkedāratīrthena kedāratīrthābhyām kedāratīrthaiḥ
Dativekedāratīrthāya kedāratīrthābhyām kedāratīrthebhyaḥ
Ablativekedāratīrthāt kedāratīrthābhyām kedāratīrthebhyaḥ
Genitivekedāratīrthasya kedāratīrthayoḥ kedāratīrthānām
Locativekedāratīrthe kedāratīrthayoḥ kedāratīrtheṣu

Compound kedāratīrtha -

Adverb -kedāratīrtham -kedāratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria