Declension table of ?kedāramāhātmya

Deva

NeuterSingularDualPlural
Nominativekedāramāhātmyam kedāramāhātmye kedāramāhātmyāni
Vocativekedāramāhātmya kedāramāhātmye kedāramāhātmyāni
Accusativekedāramāhātmyam kedāramāhātmye kedāramāhātmyāni
Instrumentalkedāramāhātmyena kedāramāhātmyābhyām kedāramāhātmyaiḥ
Dativekedāramāhātmyāya kedāramāhātmyābhyām kedāramāhātmyebhyaḥ
Ablativekedāramāhātmyāt kedāramāhātmyābhyām kedāramāhātmyebhyaḥ
Genitivekedāramāhātmyasya kedāramāhātmyayoḥ kedāramāhātmyānām
Locativekedāramāhātmye kedāramāhātmyayoḥ kedāramāhātmyeṣu

Compound kedāramāhātmya -

Adverb -kedāramāhātmyam -kedāramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria