Declension table of ?kedārakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativekedārakhaṇḍam kedārakhaṇḍe kedārakhaṇḍāni
Vocativekedārakhaṇḍa kedārakhaṇḍe kedārakhaṇḍāni
Accusativekedārakhaṇḍam kedārakhaṇḍe kedārakhaṇḍāni
Instrumentalkedārakhaṇḍena kedārakhaṇḍābhyām kedārakhaṇḍaiḥ
Dativekedārakhaṇḍāya kedārakhaṇḍābhyām kedārakhaṇḍebhyaḥ
Ablativekedārakhaṇḍāt kedārakhaṇḍābhyām kedārakhaṇḍebhyaḥ
Genitivekedārakhaṇḍasya kedārakhaṇḍayoḥ kedārakhaṇḍānām
Locativekedārakhaṇḍe kedārakhaṇḍayoḥ kedārakhaṇḍeṣu

Compound kedārakhaṇḍa -

Adverb -kedārakhaṇḍam -kedārakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria