Declension table of kedārabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativekedārabhaṭṭaḥ kedārabhaṭṭau kedārabhaṭṭāḥ
Vocativekedārabhaṭṭa kedārabhaṭṭau kedārabhaṭṭāḥ
Accusativekedārabhaṭṭam kedārabhaṭṭau kedārabhaṭṭān
Instrumentalkedārabhaṭṭena kedārabhaṭṭābhyām kedārabhaṭṭaiḥ kedārabhaṭṭebhiḥ
Dativekedārabhaṭṭāya kedārabhaṭṭābhyām kedārabhaṭṭebhyaḥ
Ablativekedārabhaṭṭāt kedārabhaṭṭābhyām kedārabhaṭṭebhyaḥ
Genitivekedārabhaṭṭasya kedārabhaṭṭayoḥ kedārabhaṭṭānām
Locativekedārabhaṭṭe kedārabhaṭṭayoḥ kedārabhaṭṭeṣu

Compound kedārabhaṭṭa -

Adverb -kedārabhaṭṭam -kedārabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria