Declension table of ?kañcūla

Deva

MasculineSingularDualPlural
Nominativekañcūlaḥ kañcūlau kañcūlāḥ
Vocativekañcūla kañcūlau kañcūlāḥ
Accusativekañcūlam kañcūlau kañcūlān
Instrumentalkañcūlena kañcūlābhyām kañcūlaiḥ kañcūlebhiḥ
Dativekañcūlāya kañcūlābhyām kañcūlebhyaḥ
Ablativekañcūlāt kañcūlābhyām kañcūlebhyaḥ
Genitivekañcūlasya kañcūlayoḥ kañcūlānām
Locativekañcūle kañcūlayoḥ kañcūleṣu

Compound kañcūla -

Adverb -kañcūlam -kañcūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria