Declension table of ?kañcukitā

Deva

FeminineSingularDualPlural
Nominativekañcukitā kañcukite kañcukitāḥ
Vocativekañcukite kañcukite kañcukitāḥ
Accusativekañcukitām kañcukite kañcukitāḥ
Instrumentalkañcukitayā kañcukitābhyām kañcukitābhiḥ
Dativekañcukitāyai kañcukitābhyām kañcukitābhyaḥ
Ablativekañcukitāyāḥ kañcukitābhyām kañcukitābhyaḥ
Genitivekañcukitāyāḥ kañcukitayoḥ kañcukitānām
Locativekañcukitāyām kañcukitayoḥ kañcukitāsu

Adverb -kañcukitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria