Declension table of ?kaśyapatuṅga

Deva

MasculineSingularDualPlural
Nominativekaśyapatuṅgaḥ kaśyapatuṅgau kaśyapatuṅgāḥ
Vocativekaśyapatuṅga kaśyapatuṅgau kaśyapatuṅgāḥ
Accusativekaśyapatuṅgam kaśyapatuṅgau kaśyapatuṅgān
Instrumentalkaśyapatuṅgena kaśyapatuṅgābhyām kaśyapatuṅgaiḥ kaśyapatuṅgebhiḥ
Dativekaśyapatuṅgāya kaśyapatuṅgābhyām kaśyapatuṅgebhyaḥ
Ablativekaśyapatuṅgāt kaśyapatuṅgābhyām kaśyapatuṅgebhyaḥ
Genitivekaśyapatuṅgasya kaśyapatuṅgayoḥ kaśyapatuṅgānām
Locativekaśyapatuṅge kaśyapatuṅgayoḥ kaśyapatuṅgeṣu

Compound kaśyapatuṅga -

Adverb -kaśyapatuṅgam -kaśyapatuṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria