Declension table of kaśyapasūnujyeṣṭha

Deva

MasculineSingularDualPlural
Nominativekaśyapasūnujyeṣṭhaḥ kaśyapasūnujyeṣṭhau kaśyapasūnujyeṣṭhāḥ
Vocativekaśyapasūnujyeṣṭha kaśyapasūnujyeṣṭhau kaśyapasūnujyeṣṭhāḥ
Accusativekaśyapasūnujyeṣṭham kaśyapasūnujyeṣṭhau kaśyapasūnujyeṣṭhān
Instrumentalkaśyapasūnujyeṣṭhena kaśyapasūnujyeṣṭhābhyām kaśyapasūnujyeṣṭhaiḥ kaśyapasūnujyeṣṭhebhiḥ
Dativekaśyapasūnujyeṣṭhāya kaśyapasūnujyeṣṭhābhyām kaśyapasūnujyeṣṭhebhyaḥ
Ablativekaśyapasūnujyeṣṭhāt kaśyapasūnujyeṣṭhābhyām kaśyapasūnujyeṣṭhebhyaḥ
Genitivekaśyapasūnujyeṣṭhasya kaśyapasūnujyeṣṭhayoḥ kaśyapasūnujyeṣṭhānām
Locativekaśyapasūnujyeṣṭhe kaśyapasūnujyeṣṭhayoḥ kaśyapasūnujyeṣṭheṣu

Compound kaśyapasūnujyeṣṭha -

Adverb -kaśyapasūnujyeṣṭham -kaśyapasūnujyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria