Declension table of ?kaśyapapuccha

Deva

NeuterSingularDualPlural
Nominativekaśyapapuccham kaśyapapucche kaśyapapucchāni
Vocativekaśyapapuccha kaśyapapucche kaśyapapucchāni
Accusativekaśyapapuccham kaśyapapucche kaśyapapucchāni
Instrumentalkaśyapapucchena kaśyapapucchābhyām kaśyapapucchaiḥ
Dativekaśyapapucchāya kaśyapapucchābhyām kaśyapapucchebhyaḥ
Ablativekaśyapapucchāt kaśyapapucchābhyām kaśyapapucchebhyaḥ
Genitivekaśyapapucchasya kaśyapapucchayoḥ kaśyapapucchānām
Locativekaśyapapucche kaśyapapucchayoḥ kaśyapapuccheṣu

Compound kaśyapapuccha -

Adverb -kaśyapapuccham -kaśyapapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria