Declension table of ?kaśyapabhāskara

Deva

MasculineSingularDualPlural
Nominativekaśyapabhāskaraḥ kaśyapabhāskarau kaśyapabhāskarāḥ
Vocativekaśyapabhāskara kaśyapabhāskarau kaśyapabhāskarāḥ
Accusativekaśyapabhāskaram kaśyapabhāskarau kaśyapabhāskarān
Instrumentalkaśyapabhāskareṇa kaśyapabhāskarābhyām kaśyapabhāskaraiḥ kaśyapabhāskarebhiḥ
Dativekaśyapabhāskarāya kaśyapabhāskarābhyām kaśyapabhāskarebhyaḥ
Ablativekaśyapabhāskarāt kaśyapabhāskarābhyām kaśyapabhāskarebhyaḥ
Genitivekaśyapabhāskarasya kaśyapabhāskarayoḥ kaśyapabhāskarāṇām
Locativekaśyapabhāskare kaśyapabhāskarayoḥ kaśyapabhāskareṣu

Compound kaśyapabhāskara -

Adverb -kaśyapabhāskaram -kaśyapabhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria