Declension table of ?kaśoka

Deva

MasculineSingularDualPlural
Nominativekaśokaḥ kaśokau kaśokāḥ
Vocativekaśoka kaśokau kaśokāḥ
Accusativekaśokam kaśokau kaśokān
Instrumentalkaśokena kaśokābhyām kaśokaiḥ kaśokebhiḥ
Dativekaśokāya kaśokābhyām kaśokebhyaḥ
Ablativekaśokāt kaśokābhyām kaśokebhyaḥ
Genitivekaśokasya kaśokayoḥ kaśokānām
Locativekaśoke kaśokayoḥ kaśokeṣu

Compound kaśoka -

Adverb -kaśokam -kaśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria