Declension table of ?kaśmīrajanman

Deva

NeuterSingularDualPlural
Nominativekaśmīrajanma kaśmīrajanmanī kaśmīrajanmāni
Vocativekaśmīrajanman kaśmīrajanma kaśmīrajanmanī kaśmīrajanmāni
Accusativekaśmīrajanma kaśmīrajanmanī kaśmīrajanmāni
Instrumentalkaśmīrajanmanā kaśmīrajanmabhyām kaśmīrajanmabhiḥ
Dativekaśmīrajanmane kaśmīrajanmabhyām kaśmīrajanmabhyaḥ
Ablativekaśmīrajanmanaḥ kaśmīrajanmabhyām kaśmīrajanmabhyaḥ
Genitivekaśmīrajanmanaḥ kaśmīrajanmanoḥ kaśmīrajanmanām
Locativekaśmīrajanmani kaśmīrajanmanoḥ kaśmīrajanmasu

Compound kaśmīrajanma -

Adverb -kaśmīrajanma -kaśmīrajanmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria