Declension table of ?kaśmaśa

Deva

MasculineSingularDualPlural
Nominativekaśmaśaḥ kaśmaśau kaśmaśāḥ
Vocativekaśmaśa kaśmaśau kaśmaśāḥ
Accusativekaśmaśam kaśmaśau kaśmaśān
Instrumentalkaśmaśena kaśmaśābhyām kaśmaśaiḥ kaśmaśebhiḥ
Dativekaśmaśāya kaśmaśābhyām kaśmaśebhyaḥ
Ablativekaśmaśāt kaśmaśābhyām kaśmaśebhyaḥ
Genitivekaśmaśasya kaśmaśayoḥ kaśmaśānām
Locativekaśmaśe kaśmaśayoḥ kaśmaśeṣu

Compound kaśmaśa -

Adverb -kaśmaśam -kaśmaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria