Declension table of ?kaśāpāta

Deva

MasculineSingularDualPlural
Nominativekaśāpātaḥ kaśāpātau kaśāpātāḥ
Vocativekaśāpāta kaśāpātau kaśāpātāḥ
Accusativekaśāpātam kaśāpātau kaśāpātān
Instrumentalkaśāpātena kaśāpātābhyām kaśāpātaiḥ kaśāpātebhiḥ
Dativekaśāpātāya kaśāpātābhyām kaśāpātebhyaḥ
Ablativekaśāpātāt kaśāpātābhyām kaśāpātebhyaḥ
Genitivekaśāpātasya kaśāpātayoḥ kaśāpātānām
Locativekaśāpāte kaśāpātayoḥ kaśāpāteṣu

Compound kaśāpāta -

Adverb -kaśāpātam -kaśāpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria