Declension table of ?kavyavāla

Deva

NeuterSingularDualPlural
Nominativekavyavālam kavyavāle kavyavālāni
Vocativekavyavāla kavyavāle kavyavālāni
Accusativekavyavālam kavyavāle kavyavālāni
Instrumentalkavyavālena kavyavālābhyām kavyavālaiḥ
Dativekavyavālāya kavyavālābhyām kavyavālebhyaḥ
Ablativekavyavālāt kavyavālābhyām kavyavālebhyaḥ
Genitivekavyavālasya kavyavālayoḥ kavyavālānām
Locativekavyavāle kavyavālayoḥ kavyavāleṣu

Compound kavyavāla -

Adverb -kavyavālam -kavyavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria