Declension table of ?kavyavāla

Deva

MasculineSingularDualPlural
Nominativekavyavālaḥ kavyavālau kavyavālāḥ
Vocativekavyavāla kavyavālau kavyavālāḥ
Accusativekavyavālam kavyavālau kavyavālān
Instrumentalkavyavālena kavyavālābhyām kavyavālaiḥ kavyavālebhiḥ
Dativekavyavālāya kavyavālābhyām kavyavālebhyaḥ
Ablativekavyavālāt kavyavālābhyām kavyavālebhyaḥ
Genitivekavyavālasya kavyavālayoḥ kavyavālānām
Locativekavyavāle kavyavālayoḥ kavyavāleṣu

Compound kavyavāla -

Adverb -kavyavālam -kavyavālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria