Declension table of ?kavyavāhanā

Deva

FeminineSingularDualPlural
Nominativekavyavāhanā kavyavāhane kavyavāhanāḥ
Vocativekavyavāhane kavyavāhane kavyavāhanāḥ
Accusativekavyavāhanām kavyavāhane kavyavāhanāḥ
Instrumentalkavyavāhanayā kavyavāhanābhyām kavyavāhanābhiḥ
Dativekavyavāhanāyai kavyavāhanābhyām kavyavāhanābhyaḥ
Ablativekavyavāhanāyāḥ kavyavāhanābhyām kavyavāhanābhyaḥ
Genitivekavyavāhanāyāḥ kavyavāhanayoḥ kavyavāhanānām
Locativekavyavāhanāyām kavyavāhanayoḥ kavyavāhanāsu

Adverb -kavyavāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria