Declension table of ?kavyavāhana

Deva

NeuterSingularDualPlural
Nominativekavyavāhanam kavyavāhane kavyavāhanāni
Vocativekavyavāhana kavyavāhane kavyavāhanāni
Accusativekavyavāhanam kavyavāhane kavyavāhanāni
Instrumentalkavyavāhanena kavyavāhanābhyām kavyavāhanaiḥ
Dativekavyavāhanāya kavyavāhanābhyām kavyavāhanebhyaḥ
Ablativekavyavāhanāt kavyavāhanābhyām kavyavāhanebhyaḥ
Genitivekavyavāhanasya kavyavāhanayoḥ kavyavāhanānām
Locativekavyavāhane kavyavāhanayoḥ kavyavāhaneṣu

Compound kavyavāhana -

Adverb -kavyavāhanam -kavyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria