Declension table of ?kavyavāhana

Deva

MasculineSingularDualPlural
Nominativekavyavāhanaḥ kavyavāhanau kavyavāhanāḥ
Vocativekavyavāhana kavyavāhanau kavyavāhanāḥ
Accusativekavyavāhanam kavyavāhanau kavyavāhanān
Instrumentalkavyavāhanena kavyavāhanābhyām kavyavāhanaiḥ kavyavāhanebhiḥ
Dativekavyavāhanāya kavyavāhanābhyām kavyavāhanebhyaḥ
Ablativekavyavāhanāt kavyavāhanābhyām kavyavāhanebhyaḥ
Genitivekavyavāhanasya kavyavāhanayoḥ kavyavāhanānām
Locativekavyavāhane kavyavāhanayoḥ kavyavāhaneṣu

Compound kavyavāhana -

Adverb -kavyavāhanam -kavyavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria