Declension table of ?kavyavāḍa

Deva

NeuterSingularDualPlural
Nominativekavyavāḍam kavyavāḍe kavyavāḍāni
Vocativekavyavāḍa kavyavāḍe kavyavāḍāni
Accusativekavyavāḍam kavyavāḍe kavyavāḍāni
Instrumentalkavyavāḍena kavyavāḍābhyām kavyavāḍaiḥ
Dativekavyavāḍāya kavyavāḍābhyām kavyavāḍebhyaḥ
Ablativekavyavāḍāt kavyavāḍābhyām kavyavāḍebhyaḥ
Genitivekavyavāḍasya kavyavāḍayoḥ kavyavāḍānām
Locativekavyavāḍe kavyavāḍayoḥ kavyavāḍeṣu

Compound kavyavāḍa -

Adverb -kavyavāḍam -kavyavāḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria