Declension table of ?kavyat

Deva

MasculineSingularDualPlural
Nominativekavyan kavyantau kavyantaḥ
Vocativekavyan kavyantau kavyantaḥ
Accusativekavyantam kavyantau kavyataḥ
Instrumentalkavyatā kavyadbhyām kavyadbhiḥ
Dativekavyate kavyadbhyām kavyadbhyaḥ
Ablativekavyataḥ kavyadbhyām kavyadbhyaḥ
Genitivekavyataḥ kavyatoḥ kavyatām
Locativekavyati kavyatoḥ kavyatsu

Compound kavyat -

Adverb -kavyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria