Declension table of ?kavyabhojana

Deva

MasculineSingularDualPlural
Nominativekavyabhojanaḥ kavyabhojanau kavyabhojanāḥ
Vocativekavyabhojana kavyabhojanau kavyabhojanāḥ
Accusativekavyabhojanam kavyabhojanau kavyabhojanān
Instrumentalkavyabhojanena kavyabhojanābhyām kavyabhojanaiḥ kavyabhojanebhiḥ
Dativekavyabhojanāya kavyabhojanābhyām kavyabhojanebhyaḥ
Ablativekavyabhojanāt kavyabhojanābhyām kavyabhojanebhyaḥ
Genitivekavyabhojanasya kavyabhojanayoḥ kavyabhojanānām
Locativekavyabhojane kavyabhojanayoḥ kavyabhojaneṣu

Compound kavyabhojana -

Adverb -kavyabhojanam -kavyabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria