Declension table of ?kavoṣṇa

Deva

MasculineSingularDualPlural
Nominativekavoṣṇaḥ kavoṣṇau kavoṣṇāḥ
Vocativekavoṣṇa kavoṣṇau kavoṣṇāḥ
Accusativekavoṣṇam kavoṣṇau kavoṣṇān
Instrumentalkavoṣṇena kavoṣṇābhyām kavoṣṇaiḥ kavoṣṇebhiḥ
Dativekavoṣṇāya kavoṣṇābhyām kavoṣṇebhyaḥ
Ablativekavoṣṇāt kavoṣṇābhyām kavoṣṇebhyaḥ
Genitivekavoṣṇasya kavoṣṇayoḥ kavoṣṇānām
Locativekavoṣṇe kavoṣṇayoḥ kavoṣṇeṣu

Compound kavoṣṇa -

Adverb -kavoṣṇam -kavoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria