Declension table of ?kavivṛdha

Deva

MasculineSingularDualPlural
Nominativekavivṛdhaḥ kavivṛdhau kavivṛdhāḥ
Vocativekavivṛdha kavivṛdhau kavivṛdhāḥ
Accusativekavivṛdham kavivṛdhau kavivṛdhān
Instrumentalkavivṛdhena kavivṛdhābhyām kavivṛdhaiḥ kavivṛdhebhiḥ
Dativekavivṛdhāya kavivṛdhābhyām kavivṛdhebhyaḥ
Ablativekavivṛdhāt kavivṛdhābhyām kavivṛdhebhyaḥ
Genitivekavivṛdhasya kavivṛdhayoḥ kavivṛdhānām
Locativekavivṛdhe kavivṛdhayoḥ kavivṛdheṣu

Compound kavivṛdha -

Adverb -kavivṛdham -kavivṛdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria